作词 : 王佟心
作曲 : 王佟心
编曲 : 王佟心
应作慈爱经Karaṇīyamettasuttaṃ(巴利语)
Karaṇīyam·attha-kusalena, yantaṃ santaṃ padaṃ abhisamecca;
善求义利、领悟寂静境界后应当作:
sakko ujū ca sūjū ca, suvaco cassa mudu anatimānī.
有能力、正直、诚实, 顺从、柔和、不骄慢;
Santussako ca subharo ca, appa-kicco ca sallahuka-vutti;
知足、易扶养, 少事务、生活简朴,
santindriyo ca nipako ca, appa-gabbho kulesu ananugiddho.
诸根寂静、贤明, 不无礼与不贪着居家;
Na ca khuddaṃ samācare kiñci, yena viññū pare upavadeyyuṃ;
只要会遭智者谴责, 即使是小事也不做。
sukhino vā khemino hontu, sabbe sattā bhavantu sukhitattā.
愿一切有情幸福、安稳!自有其乐!
Ye keci pāṇa-bhūtatthi, tasā vā thāvarā vā anavasesā;
凡所有的有情生类, 动摇的或不动的,毫无遗漏,
dīghā vā ye mahantā vā, majjhimā rassakāṇuka-thūlā.
长的或大的,中的,短的,细的或粗的,
Diṭṭhā vā yeva adiṭṭhā, ye ca dūre vasanti avidūre;
凡是见到的或没见到的, 住在远方的或近处的,
bhūtā vā sambhavesī vā, sabbe sattā bhavantu sukhitattā.
已生的或寻求出生的,愿一切有情自有其乐。
Na paro paraṃ nikubbetha, nātimaññetha katthaci naṃ kañci;
不要有人欺骗他人,不要轻视任何地方的任何人。
byārosanā paṭigha-saññā, nāññamaññassa dukkham·iccheyya.
不要以忿怒,嗔恚想,而彼此希望对方受苦。
Mātā yathā niyaṃ puttaṃ āyusā ekaputtam·anurakkhe;
正如母亲对待自己的儿子, 会以生命来保护唯一的儿子;
evampi sabba-bhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.
也如此对一切生类, 培育无量之心!
Mettañca sabba-lokasmi, mānasaṃ bhāvaye aparimāṇaṃ;
以慈爱对一切世界, 培育无量之心,
uddhaṃ adho ca tiriyañ·ca, asambādhaṃ averaṃ asapattaṃ.
上方、下方及四方, 无障碍、无怨恨、无敌对!
Tiṭṭhaṃ caraṃ nisinno va, sayāno vā yāvatāssa vigata-middho;
站立、行走、坐着, 或躺卧, 只要他离开睡眠,
etaṃ satiṃ adhiṭṭheyya, brahmam·etaṃ vihāraṃ idham·āhu.
皆应确立如此之念, 这是他们于此所说的梵住。
Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno;
不接受邪见, 持戒, 具足彻见,
kāmesu vinaya-gedhaṃ, na hi jātu gabbha-seyyaṃ punaretīti.
调伏对诸欲的贪求, 确定不会再投胎!