大吉祥经(南传-巴利语唱诵) - 李凯/卞卡
词:经文
曲:张鹤(广音)
Evam me sutam
Ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame
Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam jetavanam obhasetva yena bhagava tenupasankami
Upasankamitva bhagavantam abhivadetva ekamantam atthasi
Ekamantam thita kho sa devata bhagavantam gathaya ajjhabhasi
Bahū deva manussa ca mangalani acintayum
Akankhamana sotthanam brūhi mangalamuttamam
Bhagava etadavoca
Asevana ca balanam panditananca sevana
Pūja ca pujaniyanam etam mangalamuttamam
Patirūpadesavaso ca pubbe ca katapunnata
Atta-sammapanidhi ca etam mangalamuttamam
Bahusaccanca sippanca vinayo ca susikkhito
Subhasita ca ya vaca etam mangalamuttamam
Mata-pitu-upatthanam puttadarassa sangaho
Anakula ca kammanta etam mangalamuttamam
Dananca dhammacariya ca natakananca sangaho
Anavajjani kammani etam mangalamuttamam
Arati virati papa majjapana ca samyamo
Appamado ca dhammesu etam mangalamuttamam
Garavo ca nivato ca santutthi ca katannuta
Kalena dhammassavanam etam mangalamuttamam
Khanti ca sovacassata samanananca dassanam
Kalena dhammasakaccha etam mangalamuttamam
Tapo ca brahmacariyanca ariyasaccana-dassanam
Nibbanasacchikiriya ca etam mangalamuttamam
Phutthassa lokadhammehi cittam yassa na kampati
Asokam virajam khemam etam mangalamuttamam
Etadisani katvana sabbatthamaparajita
Sabbatthasotthim gacchanti tam tesam mangalamuttamam